Declension table of ?asāda

Deva

NeuterSingularDualPlural
Nominativeasādam asāde asādāni
Vocativeasāda asāde asādāni
Accusativeasādam asāde asādāni
Instrumentalasādena asādābhyām asādaiḥ
Dativeasādāya asādābhyām asādebhyaḥ
Ablativeasādāt asādābhyām asādebhyaḥ
Genitiveasādasya asādayoḥ asādānām
Locativeasāde asādayoḥ asādeṣu

Compound asāda -

Adverb -asādam -asādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria