Declension table of ?asāda

Deva

MasculineSingularDualPlural
Nominativeasādaḥ asādau asādāḥ
Vocativeasāda asādau asādāḥ
Accusativeasādam asādau asādān
Instrumentalasādena asādābhyām asādaiḥ asādebhiḥ
Dativeasādāya asādābhyām asādebhyaḥ
Ablativeasādāt asādābhyām asādebhyaḥ
Genitiveasādasya asādayoḥ asādānām
Locativeasāde asādayoḥ asādeṣu

Compound asāda -

Adverb -asādam -asādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria