Declension table of asāntāpikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asāntāpikam | asāntāpike | asāntāpikāni |
Vocative | asāntāpika | asāntāpike | asāntāpikāni |
Accusative | asāntāpikam | asāntāpike | asāntāpikāni |
Instrumental | asāntāpikena | asāntāpikābhyām | asāntāpikaiḥ |
Dative | asāntāpikāya | asāntāpikābhyām | asāntāpikebhyaḥ |
Ablative | asāntāpikāt | asāntāpikābhyām | asāntāpikebhyaḥ |
Genitive | asāntāpikasya | asāntāpikayoḥ | asāntāpikānām |
Locative | asāntāpike | asāntāpikayoḥ | asāntāpikeṣu |