Declension table of ?asāntāpika

Deva

NeuterSingularDualPlural
Nominativeasāntāpikam asāntāpike asāntāpikāni
Vocativeasāntāpika asāntāpike asāntāpikāni
Accusativeasāntāpikam asāntāpike asāntāpikāni
Instrumentalasāntāpikena asāntāpikābhyām asāntāpikaiḥ
Dativeasāntāpikāya asāntāpikābhyām asāntāpikebhyaḥ
Ablativeasāntāpikāt asāntāpikābhyām asāntāpikebhyaḥ
Genitiveasāntāpikasya asāntāpikayoḥ asāntāpikānām
Locativeasāntāpike asāntāpikayoḥ asāntāpikeṣu

Compound asāntāpika -

Adverb -asāntāpikam -asāntāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria