Declension table of ?asāntāpika

Deva

MasculineSingularDualPlural
Nominativeasāntāpikaḥ asāntāpikau asāntāpikāḥ
Vocativeasāntāpika asāntāpikau asāntāpikāḥ
Accusativeasāntāpikam asāntāpikau asāntāpikān
Instrumentalasāntāpikena asāntāpikābhyām asāntāpikaiḥ asāntāpikebhiḥ
Dativeasāntāpikāya asāntāpikābhyām asāntāpikebhyaḥ
Ablativeasāntāpikāt asāntāpikābhyām asāntāpikebhyaḥ
Genitiveasāntāpikasya asāntāpikayoḥ asāntāpikānām
Locativeasāntāpike asāntāpikayoḥ asāntāpikeṣu

Compound asāntāpika -

Adverb -asāntāpikam -asāntāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria