Declension table of ?asāmpradāyikā

Deva

FeminineSingularDualPlural
Nominativeasāmpradāyikā asāmpradāyike asāmpradāyikāḥ
Vocativeasāmpradāyike asāmpradāyike asāmpradāyikāḥ
Accusativeasāmpradāyikām asāmpradāyike asāmpradāyikāḥ
Instrumentalasāmpradāyikayā asāmpradāyikābhyām asāmpradāyikābhiḥ
Dativeasāmpradāyikāyai asāmpradāyikābhyām asāmpradāyikābhyaḥ
Ablativeasāmpradāyikāyāḥ asāmpradāyikābhyām asāmpradāyikābhyaḥ
Genitiveasāmpradāyikāyāḥ asāmpradāyikayoḥ asāmpradāyikānām
Locativeasāmpradāyikāyām asāmpradāyikayoḥ asāmpradāyikāsu

Adverb -asāmpradāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria