Declension table of ?asaṃśliṣṭā

Deva

FeminineSingularDualPlural
Nominativeasaṃśliṣṭā asaṃśliṣṭe asaṃśliṣṭāḥ
Vocativeasaṃśliṣṭe asaṃśliṣṭe asaṃśliṣṭāḥ
Accusativeasaṃśliṣṭām asaṃśliṣṭe asaṃśliṣṭāḥ
Instrumentalasaṃśliṣṭayā asaṃśliṣṭābhyām asaṃśliṣṭābhiḥ
Dativeasaṃśliṣṭāyai asaṃśliṣṭābhyām asaṃśliṣṭābhyaḥ
Ablativeasaṃśliṣṭāyāḥ asaṃśliṣṭābhyām asaṃśliṣṭābhyaḥ
Genitiveasaṃśliṣṭāyāḥ asaṃśliṣṭayoḥ asaṃśliṣṭānām
Locativeasaṃśliṣṭāyām asaṃśliṣṭayoḥ asaṃśliṣṭāsu

Adverb -asaṃśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria