Declension table of ?asaṃśliṣṭa

Deva

MasculineSingularDualPlural
Nominativeasaṃśliṣṭaḥ asaṃśliṣṭau asaṃśliṣṭāḥ
Vocativeasaṃśliṣṭa asaṃśliṣṭau asaṃśliṣṭāḥ
Accusativeasaṃśliṣṭam asaṃśliṣṭau asaṃśliṣṭān
Instrumentalasaṃśliṣṭena asaṃśliṣṭābhyām asaṃśliṣṭaiḥ asaṃśliṣṭebhiḥ
Dativeasaṃśliṣṭāya asaṃśliṣṭābhyām asaṃśliṣṭebhyaḥ
Ablativeasaṃśliṣṭāt asaṃśliṣṭābhyām asaṃśliṣṭebhyaḥ
Genitiveasaṃśliṣṭasya asaṃśliṣṭayoḥ asaṃśliṣṭānām
Locativeasaṃśliṣṭe asaṃśliṣṭayoḥ asaṃśliṣṭeṣu

Compound asaṃśliṣṭa -

Adverb -asaṃśliṣṭam -asaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria