Declension table of asaṃśliṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃśliṣṭaḥ | asaṃśliṣṭau | asaṃśliṣṭāḥ |
Vocative | asaṃśliṣṭa | asaṃśliṣṭau | asaṃśliṣṭāḥ |
Accusative | asaṃśliṣṭam | asaṃśliṣṭau | asaṃśliṣṭān |
Instrumental | asaṃśliṣṭena | asaṃśliṣṭābhyām | asaṃśliṣṭaiḥ |
Dative | asaṃśliṣṭāya | asaṃśliṣṭābhyām | asaṃśliṣṭebhyaḥ |
Ablative | asaṃśliṣṭāt | asaṃśliṣṭābhyām | asaṃśliṣṭebhyaḥ |
Genitive | asaṃśliṣṭasya | asaṃśliṣṭayoḥ | asaṃśliṣṭānām |
Locative | asaṃśliṣṭe | asaṃśliṣṭayoḥ | asaṃśliṣṭeṣu |