Declension table of ?asaṃśabdyā

Deva

FeminineSingularDualPlural
Nominativeasaṃśabdyā asaṃśabdye asaṃśabdyāḥ
Vocativeasaṃśabdye asaṃśabdye asaṃśabdyāḥ
Accusativeasaṃśabdyām asaṃśabdye asaṃśabdyāḥ
Instrumentalasaṃśabdyayā asaṃśabdyābhyām asaṃśabdyābhiḥ
Dativeasaṃśabdyāyai asaṃśabdyābhyām asaṃśabdyābhyaḥ
Ablativeasaṃśabdyāyāḥ asaṃśabdyābhyām asaṃśabdyābhyaḥ
Genitiveasaṃśabdyāyāḥ asaṃśabdyayoḥ asaṃśabdyānām
Locativeasaṃśabdyāyām asaṃśabdyayoḥ asaṃśabdyāsu

Adverb -asaṃśabdyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria