Declension table of ?asaṃśabdya

Deva

NeuterSingularDualPlural
Nominativeasaṃśabdyam asaṃśabdye asaṃśabdyāni
Vocativeasaṃśabdya asaṃśabdye asaṃśabdyāni
Accusativeasaṃśabdyam asaṃśabdye asaṃśabdyāni
Instrumentalasaṃśabdyena asaṃśabdyābhyām asaṃśabdyaiḥ
Dativeasaṃśabdyāya asaṃśabdyābhyām asaṃśabdyebhyaḥ
Ablativeasaṃśabdyāt asaṃśabdyābhyām asaṃśabdyebhyaḥ
Genitiveasaṃśabdyasya asaṃśabdyayoḥ asaṃśabdyānām
Locativeasaṃśabdye asaṃśabdyayoḥ asaṃśabdyeṣu

Compound asaṃśabdya -

Adverb -asaṃśabdyam -asaṃśabdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria