Declension table of asaṃyuta

Deva

NeuterSingularDualPlural
Nominativeasaṃyutam asaṃyute asaṃyutāni
Vocativeasaṃyuta asaṃyute asaṃyutāni
Accusativeasaṃyutam asaṃyute asaṃyutāni
Instrumentalasaṃyutena asaṃyutābhyām asaṃyutaiḥ
Dativeasaṃyutāya asaṃyutābhyām asaṃyutebhyaḥ
Ablativeasaṃyutāt asaṃyutābhyām asaṃyutebhyaḥ
Genitiveasaṃyutasya asaṃyutayoḥ asaṃyutānām
Locativeasaṃyute asaṃyutayoḥ asaṃyuteṣu

Compound asaṃyuta -

Adverb -asaṃyutam -asaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria