Declension table of asaṃyuta

Deva

MasculineSingularDualPlural
Nominativeasaṃyutaḥ asaṃyutau asaṃyutāḥ
Vocativeasaṃyuta asaṃyutau asaṃyutāḥ
Accusativeasaṃyutam asaṃyutau asaṃyutān
Instrumentalasaṃyutena asaṃyutābhyām asaṃyutaiḥ asaṃyutebhiḥ
Dativeasaṃyutāya asaṃyutābhyām asaṃyutebhyaḥ
Ablativeasaṃyutāt asaṃyutābhyām asaṃyutebhyaḥ
Genitiveasaṃyutasya asaṃyutayoḥ asaṃyutānām
Locativeasaṃyute asaṃyutayoḥ asaṃyuteṣu

Compound asaṃyuta -

Adverb -asaṃyutam -asaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria