Declension table of ?asaṃyukta

Deva

NeuterSingularDualPlural
Nominativeasaṃyuktam asaṃyukte asaṃyuktāni
Vocativeasaṃyukta asaṃyukte asaṃyuktāni
Accusativeasaṃyuktam asaṃyukte asaṃyuktāni
Instrumentalasaṃyuktena asaṃyuktābhyām asaṃyuktaiḥ
Dativeasaṃyuktāya asaṃyuktābhyām asaṃyuktebhyaḥ
Ablativeasaṃyuktāt asaṃyuktābhyām asaṃyuktebhyaḥ
Genitiveasaṃyuktasya asaṃyuktayoḥ asaṃyuktānām
Locativeasaṃyukte asaṃyuktayoḥ asaṃyukteṣu

Compound asaṃyukta -

Adverb -asaṃyuktam -asaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria