Declension table of ?asaṃyogopadhā

Deva

FeminineSingularDualPlural
Nominativeasaṃyogopadhā asaṃyogopadhe asaṃyogopadhāḥ
Vocativeasaṃyogopadhe asaṃyogopadhe asaṃyogopadhāḥ
Accusativeasaṃyogopadhām asaṃyogopadhe asaṃyogopadhāḥ
Instrumentalasaṃyogopadhayā asaṃyogopadhābhyām asaṃyogopadhābhiḥ
Dativeasaṃyogopadhāyai asaṃyogopadhābhyām asaṃyogopadhābhyaḥ
Ablativeasaṃyogopadhāyāḥ asaṃyogopadhābhyām asaṃyogopadhābhyaḥ
Genitiveasaṃyogopadhāyāḥ asaṃyogopadhayoḥ asaṃyogopadhānām
Locativeasaṃyogopadhāyām asaṃyogopadhayoḥ asaṃyogopadhāsu

Adverb -asaṃyogopadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria