Declension table of ?asaṃyogopadha

Deva

NeuterSingularDualPlural
Nominativeasaṃyogopadham asaṃyogopadhe asaṃyogopadhāni
Vocativeasaṃyogopadha asaṃyogopadhe asaṃyogopadhāni
Accusativeasaṃyogopadham asaṃyogopadhe asaṃyogopadhāni
Instrumentalasaṃyogopadhena asaṃyogopadhābhyām asaṃyogopadhaiḥ
Dativeasaṃyogopadhāya asaṃyogopadhābhyām asaṃyogopadhebhyaḥ
Ablativeasaṃyogopadhāt asaṃyogopadhābhyām asaṃyogopadhebhyaḥ
Genitiveasaṃyogopadhasya asaṃyogopadhayoḥ asaṃyogopadhānām
Locativeasaṃyogopadhe asaṃyogopadhayoḥ asaṃyogopadheṣu

Compound asaṃyogopadha -

Adverb -asaṃyogopadham -asaṃyogopadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria