Declension table of ?asaṃyoga

Deva

MasculineSingularDualPlural
Nominativeasaṃyogaḥ asaṃyogau asaṃyogāḥ
Vocativeasaṃyoga asaṃyogau asaṃyogāḥ
Accusativeasaṃyogam asaṃyogau asaṃyogān
Instrumentalasaṃyogena asaṃyogābhyām asaṃyogaiḥ asaṃyogebhiḥ
Dativeasaṃyogāya asaṃyogābhyām asaṃyogebhyaḥ
Ablativeasaṃyogāt asaṃyogābhyām asaṃyogebhyaḥ
Genitiveasaṃyogasya asaṃyogayoḥ asaṃyogānām
Locativeasaṃyoge asaṃyogayoḥ asaṃyogeṣu

Compound asaṃyoga -

Adverb -asaṃyogam -asaṃyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria