Declension table of ?asaṃyattā

Deva

FeminineSingularDualPlural
Nominativeasaṃyattā asaṃyatte asaṃyattāḥ
Vocativeasaṃyatte asaṃyatte asaṃyattāḥ
Accusativeasaṃyattām asaṃyatte asaṃyattāḥ
Instrumentalasaṃyattayā asaṃyattābhyām asaṃyattābhiḥ
Dativeasaṃyattāyai asaṃyattābhyām asaṃyattābhyaḥ
Ablativeasaṃyattāyāḥ asaṃyattābhyām asaṃyattābhyaḥ
Genitiveasaṃyattāyāḥ asaṃyattayoḥ asaṃyattānām
Locativeasaṃyattāyām asaṃyattayoḥ asaṃyattāsu

Adverb -asaṃyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria