Declension table of ?asaṃyatta

Deva

NeuterSingularDualPlural
Nominativeasaṃyattam asaṃyatte asaṃyattāni
Vocativeasaṃyatta asaṃyatte asaṃyattāni
Accusativeasaṃyattam asaṃyatte asaṃyattāni
Instrumentalasaṃyattena asaṃyattābhyām asaṃyattaiḥ
Dativeasaṃyattāya asaṃyattābhyām asaṃyattebhyaḥ
Ablativeasaṃyattāt asaṃyattābhyām asaṃyattebhyaḥ
Genitiveasaṃyattasya asaṃyattayoḥ asaṃyattānām
Locativeasaṃyatte asaṃyattayoḥ asaṃyatteṣu

Compound asaṃyatta -

Adverb -asaṃyattam -asaṃyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria