Declension table of ?asaṃyatta

Deva

MasculineSingularDualPlural
Nominativeasaṃyattaḥ asaṃyattau asaṃyattāḥ
Vocativeasaṃyatta asaṃyattau asaṃyattāḥ
Accusativeasaṃyattam asaṃyattau asaṃyattān
Instrumentalasaṃyattena asaṃyattābhyām asaṃyattaiḥ asaṃyattebhiḥ
Dativeasaṃyattāya asaṃyattābhyām asaṃyattebhyaḥ
Ablativeasaṃyattāt asaṃyattābhyām asaṃyattebhyaḥ
Genitiveasaṃyattasya asaṃyattayoḥ asaṃyattānām
Locativeasaṃyatte asaṃyattayoḥ asaṃyatteṣu

Compound asaṃyatta -

Adverb -asaṃyattam -asaṃyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria