Declension table of ?asaṃyatātmanā

Deva

FeminineSingularDualPlural
Nominativeasaṃyatātmanā asaṃyatātmane asaṃyatātmanāḥ
Vocativeasaṃyatātmane asaṃyatātmane asaṃyatātmanāḥ
Accusativeasaṃyatātmanām asaṃyatātmane asaṃyatātmanāḥ
Instrumentalasaṃyatātmanayā asaṃyatātmanābhyām asaṃyatātmanābhiḥ
Dativeasaṃyatātmanāyai asaṃyatātmanābhyām asaṃyatātmanābhyaḥ
Ablativeasaṃyatātmanāyāḥ asaṃyatātmanābhyām asaṃyatātmanābhyaḥ
Genitiveasaṃyatātmanāyāḥ asaṃyatātmanayoḥ asaṃyatātmanānām
Locativeasaṃyatātmanāyām asaṃyatātmanayoḥ asaṃyatātmanāsu

Adverb -asaṃyatātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria