Declension table of asaṃyata

Deva

NeuterSingularDualPlural
Nominativeasaṃyatam asaṃyate asaṃyatāni
Vocativeasaṃyata asaṃyate asaṃyatāni
Accusativeasaṃyatam asaṃyate asaṃyatāni
Instrumentalasaṃyatena asaṃyatābhyām asaṃyataiḥ
Dativeasaṃyatāya asaṃyatābhyām asaṃyatebhyaḥ
Ablativeasaṃyatāt asaṃyatābhyām asaṃyatebhyaḥ
Genitiveasaṃyatasya asaṃyatayoḥ asaṃyatānām
Locativeasaṃyate asaṃyatayoḥ asaṃyateṣu

Compound asaṃyata -

Adverb -asaṃyatam -asaṃyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria