Declension table of ?asaṃyat

Deva

MasculineSingularDualPlural
Nominativeasaṃyan asaṃyantau asaṃyantaḥ
Vocativeasaṃyan asaṃyantau asaṃyantaḥ
Accusativeasaṃyantam asaṃyantau asaṃyataḥ
Instrumentalasaṃyatā asaṃyadbhyām asaṃyadbhiḥ
Dativeasaṃyate asaṃyadbhyām asaṃyadbhyaḥ
Ablativeasaṃyataḥ asaṃyadbhyām asaṃyadbhyaḥ
Genitiveasaṃyataḥ asaṃyatoḥ asaṃyatām
Locativeasaṃyati asaṃyatoḥ asaṃyatsu

Compound asaṃyat -

Adverb -asaṃyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria