Declension table of ?asaṃyājya

Deva

NeuterSingularDualPlural
Nominativeasaṃyājyam asaṃyājye asaṃyājyāni
Vocativeasaṃyājya asaṃyājye asaṃyājyāni
Accusativeasaṃyājyam asaṃyājye asaṃyājyāni
Instrumentalasaṃyājyena asaṃyājyābhyām asaṃyājyaiḥ
Dativeasaṃyājyāya asaṃyājyābhyām asaṃyājyebhyaḥ
Ablativeasaṃyājyāt asaṃyājyābhyām asaṃyājyebhyaḥ
Genitiveasaṃyājyasya asaṃyājyayoḥ asaṃyājyānām
Locativeasaṃyājye asaṃyājyayoḥ asaṃyājyeṣu

Compound asaṃyājya -

Adverb -asaṃyājyam -asaṃyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria