Declension table of ?asaṃvyavahāryā

Deva

FeminineSingularDualPlural
Nominativeasaṃvyavahāryā asaṃvyavahārye asaṃvyavahāryāḥ
Vocativeasaṃvyavahārye asaṃvyavahārye asaṃvyavahāryāḥ
Accusativeasaṃvyavahāryām asaṃvyavahārye asaṃvyavahāryāḥ
Instrumentalasaṃvyavahāryayā asaṃvyavahāryābhyām asaṃvyavahāryābhiḥ
Dativeasaṃvyavahāryāyai asaṃvyavahāryābhyām asaṃvyavahāryābhyaḥ
Ablativeasaṃvyavahāryāyāḥ asaṃvyavahāryābhyām asaṃvyavahāryābhyaḥ
Genitiveasaṃvyavahāryāyāḥ asaṃvyavahāryayoḥ asaṃvyavahāryāṇām
Locativeasaṃvyavahāryāyām asaṃvyavahāryayoḥ asaṃvyavahāryāsu

Adverb -asaṃvyavahāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria