Declension table of ?asaṃvyavahārya

Deva

NeuterSingularDualPlural
Nominativeasaṃvyavahāryam asaṃvyavahārye asaṃvyavahāryāṇi
Vocativeasaṃvyavahārya asaṃvyavahārye asaṃvyavahāryāṇi
Accusativeasaṃvyavahāryam asaṃvyavahārye asaṃvyavahāryāṇi
Instrumentalasaṃvyavahāryeṇa asaṃvyavahāryābhyām asaṃvyavahāryaiḥ
Dativeasaṃvyavahāryāya asaṃvyavahāryābhyām asaṃvyavahāryebhyaḥ
Ablativeasaṃvyavahāryāt asaṃvyavahāryābhyām asaṃvyavahāryebhyaḥ
Genitiveasaṃvyavahāryasya asaṃvyavahāryayoḥ asaṃvyavahāryāṇām
Locativeasaṃvyavahārye asaṃvyavahāryayoḥ asaṃvyavahāryeṣu

Compound asaṃvyavahārya -

Adverb -asaṃvyavahāryam -asaṃvyavahāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria