Declension table of asaṃvyāhārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃvyāhāri | asaṃvyāhāriṇī | asaṃvyāhārīṇi |
Vocative | asaṃvyāhārin asaṃvyāhāri | asaṃvyāhāriṇī | asaṃvyāhārīṇi |
Accusative | asaṃvyāhāri | asaṃvyāhāriṇī | asaṃvyāhārīṇi |
Instrumental | asaṃvyāhāriṇā | asaṃvyāhāribhyām | asaṃvyāhāribhiḥ |
Dative | asaṃvyāhāriṇe | asaṃvyāhāribhyām | asaṃvyāhāribhyaḥ |
Ablative | asaṃvyāhāriṇaḥ | asaṃvyāhāribhyām | asaṃvyāhāribhyaḥ |
Genitive | asaṃvyāhāriṇaḥ | asaṃvyāhāriṇoḥ | asaṃvyāhāriṇām |
Locative | asaṃvyāhāriṇi | asaṃvyāhāriṇoḥ | asaṃvyāhāriṣu |