Declension table of ?asaṃvyāhārin

Deva

MasculineSingularDualPlural
Nominativeasaṃvyāhārī asaṃvyāhāriṇau asaṃvyāhāriṇaḥ
Vocativeasaṃvyāhārin asaṃvyāhāriṇau asaṃvyāhāriṇaḥ
Accusativeasaṃvyāhāriṇam asaṃvyāhāriṇau asaṃvyāhāriṇaḥ
Instrumentalasaṃvyāhāriṇā asaṃvyāhāribhyām asaṃvyāhāribhiḥ
Dativeasaṃvyāhāriṇe asaṃvyāhāribhyām asaṃvyāhāribhyaḥ
Ablativeasaṃvyāhāriṇaḥ asaṃvyāhāribhyām asaṃvyāhāribhyaḥ
Genitiveasaṃvyāhāriṇaḥ asaṃvyāhāriṇoḥ asaṃvyāhāriṇām
Locativeasaṃvyāhāriṇi asaṃvyāhāriṇoḥ asaṃvyāhāriṣu

Compound asaṃvyāhāri -

Adverb -asaṃvyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria