Declension table of ?asaṃvlaya

Deva

MasculineSingularDualPlural
Nominativeasaṃvlayaḥ asaṃvlayau asaṃvlayāḥ
Vocativeasaṃvlaya asaṃvlayau asaṃvlayāḥ
Accusativeasaṃvlayam asaṃvlayau asaṃvlayān
Instrumentalasaṃvlayena asaṃvlayābhyām asaṃvlayaiḥ asaṃvlayebhiḥ
Dativeasaṃvlayāya asaṃvlayābhyām asaṃvlayebhyaḥ
Ablativeasaṃvlayāt asaṃvlayābhyām asaṃvlayebhyaḥ
Genitiveasaṃvlayasya asaṃvlayayoḥ asaṃvlayānām
Locativeasaṃvlaye asaṃvlayayoḥ asaṃvlayeṣu

Compound asaṃvlaya -

Adverb -asaṃvlayam -asaṃvlayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria