Declension table of ?asaṃvijñāta

Deva

MasculineSingularDualPlural
Nominativeasaṃvijñātaḥ asaṃvijñātau asaṃvijñātāḥ
Vocativeasaṃvijñāta asaṃvijñātau asaṃvijñātāḥ
Accusativeasaṃvijñātam asaṃvijñātau asaṃvijñātān
Instrumentalasaṃvijñātena asaṃvijñātābhyām asaṃvijñātaiḥ asaṃvijñātebhiḥ
Dativeasaṃvijñātāya asaṃvijñātābhyām asaṃvijñātebhyaḥ
Ablativeasaṃvijñātāt asaṃvijñātābhyām asaṃvijñātebhyaḥ
Genitiveasaṃvijñātasya asaṃvijñātayoḥ asaṃvijñātānām
Locativeasaṃvijñāte asaṃvijñātayoḥ asaṃvijñāteṣu

Compound asaṃvijñāta -

Adverb -asaṃvijñātam -asaṃvijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria