Declension table of asaṃvijñātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃvijñātaḥ | asaṃvijñātau | asaṃvijñātāḥ |
Vocative | asaṃvijñāta | asaṃvijñātau | asaṃvijñātāḥ |
Accusative | asaṃvijñātam | asaṃvijñātau | asaṃvijñātān |
Instrumental | asaṃvijñātena | asaṃvijñātābhyām | asaṃvijñātaiḥ |
Dative | asaṃvijñātāya | asaṃvijñātābhyām | asaṃvijñātebhyaḥ |
Ablative | asaṃvijñātāt | asaṃvijñātābhyām | asaṃvijñātebhyaḥ |
Genitive | asaṃvijñātasya | asaṃvijñātayoḥ | asaṃvijñātānām |
Locative | asaṃvijñāte | asaṃvijñātayoḥ | asaṃvijñāteṣu |