Declension table of ?asaṃvidā

Deva

FeminineSingularDualPlural
Nominativeasaṃvidā asaṃvide asaṃvidāḥ
Vocativeasaṃvide asaṃvide asaṃvidāḥ
Accusativeasaṃvidām asaṃvide asaṃvidāḥ
Instrumentalasaṃvidayā asaṃvidābhyām asaṃvidābhiḥ
Dativeasaṃvidāyai asaṃvidābhyām asaṃvidābhyaḥ
Ablativeasaṃvidāyāḥ asaṃvidābhyām asaṃvidābhyaḥ
Genitiveasaṃvidāyāḥ asaṃvidayoḥ asaṃvidānām
Locativeasaṃvidāyām asaṃvidayoḥ asaṃvidāsu

Adverb -asaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria