Declension table of ?asaṃvida

Deva

MasculineSingularDualPlural
Nominativeasaṃvidaḥ asaṃvidau asaṃvidāḥ
Vocativeasaṃvida asaṃvidau asaṃvidāḥ
Accusativeasaṃvidam asaṃvidau asaṃvidān
Instrumentalasaṃvidena asaṃvidābhyām asaṃvidaiḥ asaṃvidebhiḥ
Dativeasaṃvidāya asaṃvidābhyām asaṃvidebhyaḥ
Ablativeasaṃvidāt asaṃvidābhyām asaṃvidebhyaḥ
Genitiveasaṃvidasya asaṃvidayoḥ asaṃvidānām
Locativeasaṃvide asaṃvidayoḥ asaṃvideṣu

Compound asaṃvida -

Adverb -asaṃvidam -asaṃvidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria