Declension table of asaṃvatsarabhṛtinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃvatsarabhṛtinī | asaṃvatsarabhṛtinyau | asaṃvatsarabhṛtinyaḥ |
Vocative | asaṃvatsarabhṛtini | asaṃvatsarabhṛtinyau | asaṃvatsarabhṛtinyaḥ |
Accusative | asaṃvatsarabhṛtinīm | asaṃvatsarabhṛtinyau | asaṃvatsarabhṛtinīḥ |
Instrumental | asaṃvatsarabhṛtinyā | asaṃvatsarabhṛtinībhyām | asaṃvatsarabhṛtinībhiḥ |
Dative | asaṃvatsarabhṛtinyai | asaṃvatsarabhṛtinībhyām | asaṃvatsarabhṛtinībhyaḥ |
Ablative | asaṃvatsarabhṛtinyāḥ | asaṃvatsarabhṛtinībhyām | asaṃvatsarabhṛtinībhyaḥ |
Genitive | asaṃvatsarabhṛtinyāḥ | asaṃvatsarabhṛtinyoḥ | asaṃvatsarabhṛtinīnām |
Locative | asaṃvatsarabhṛtinyām | asaṃvatsarabhṛtinyoḥ | asaṃvatsarabhṛtinīṣu |