Declension table of ?asaṃvatsarabhṛtin

Deva

NeuterSingularDualPlural
Nominativeasaṃvatsarabhṛti asaṃvatsarabhṛtinī asaṃvatsarabhṛtīni
Vocativeasaṃvatsarabhṛtin asaṃvatsarabhṛti asaṃvatsarabhṛtinī asaṃvatsarabhṛtīni
Accusativeasaṃvatsarabhṛti asaṃvatsarabhṛtinī asaṃvatsarabhṛtīni
Instrumentalasaṃvatsarabhṛtinā asaṃvatsarabhṛtibhyām asaṃvatsarabhṛtibhiḥ
Dativeasaṃvatsarabhṛtine asaṃvatsarabhṛtibhyām asaṃvatsarabhṛtibhyaḥ
Ablativeasaṃvatsarabhṛtinaḥ asaṃvatsarabhṛtibhyām asaṃvatsarabhṛtibhyaḥ
Genitiveasaṃvatsarabhṛtinaḥ asaṃvatsarabhṛtinoḥ asaṃvatsarabhṛtinām
Locativeasaṃvatsarabhṛtini asaṃvatsarabhṛtinoḥ asaṃvatsarabhṛtiṣu

Compound asaṃvatsarabhṛti -

Adverb -asaṃvatsarabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria