Declension table of asaṃvatsarabhṛtinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃvatsarabhṛtī | asaṃvatsarabhṛtinau | asaṃvatsarabhṛtinaḥ |
Vocative | asaṃvatsarabhṛtin | asaṃvatsarabhṛtinau | asaṃvatsarabhṛtinaḥ |
Accusative | asaṃvatsarabhṛtinam | asaṃvatsarabhṛtinau | asaṃvatsarabhṛtinaḥ |
Instrumental | asaṃvatsarabhṛtinā | asaṃvatsarabhṛtibhyām | asaṃvatsarabhṛtibhiḥ |
Dative | asaṃvatsarabhṛtine | asaṃvatsarabhṛtibhyām | asaṃvatsarabhṛtibhyaḥ |
Ablative | asaṃvatsarabhṛtinaḥ | asaṃvatsarabhṛtibhyām | asaṃvatsarabhṛtibhyaḥ |
Genitive | asaṃvatsarabhṛtinaḥ | asaṃvatsarabhṛtinoḥ | asaṃvatsarabhṛtinām |
Locative | asaṃvatsarabhṛtini | asaṃvatsarabhṛtinoḥ | asaṃvatsarabhṛtiṣu |