Declension table of ?asaṃvatsarabhṛtā

Deva

FeminineSingularDualPlural
Nominativeasaṃvatsarabhṛtā asaṃvatsarabhṛte asaṃvatsarabhṛtāḥ
Vocativeasaṃvatsarabhṛte asaṃvatsarabhṛte asaṃvatsarabhṛtāḥ
Accusativeasaṃvatsarabhṛtām asaṃvatsarabhṛte asaṃvatsarabhṛtāḥ
Instrumentalasaṃvatsarabhṛtayā asaṃvatsarabhṛtābhyām asaṃvatsarabhṛtābhiḥ
Dativeasaṃvatsarabhṛtāyai asaṃvatsarabhṛtābhyām asaṃvatsarabhṛtābhyaḥ
Ablativeasaṃvatsarabhṛtāyāḥ asaṃvatsarabhṛtābhyām asaṃvatsarabhṛtābhyaḥ
Genitiveasaṃvatsarabhṛtāyāḥ asaṃvatsarabhṛtayoḥ asaṃvatsarabhṛtānām
Locativeasaṃvatsarabhṛtāyām asaṃvatsarabhṛtayoḥ asaṃvatsarabhṛtāsu

Adverb -asaṃvatsarabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria