Declension table of ?asaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeasaṃvatsaraḥ asaṃvatsarau asaṃvatsarāḥ
Vocativeasaṃvatsara asaṃvatsarau asaṃvatsarāḥ
Accusativeasaṃvatsaram asaṃvatsarau asaṃvatsarān
Instrumentalasaṃvatsareṇa asaṃvatsarābhyām asaṃvatsaraiḥ asaṃvatsarebhiḥ
Dativeasaṃvatsarāya asaṃvatsarābhyām asaṃvatsarebhyaḥ
Ablativeasaṃvatsarāt asaṃvatsarābhyām asaṃvatsarebhyaḥ
Genitiveasaṃvatsarasya asaṃvatsarayoḥ asaṃvatsarāṇām
Locativeasaṃvatsare asaṃvatsarayoḥ asaṃvatsareṣu

Compound asaṃvatsara -

Adverb -asaṃvatsaram -asaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria