Declension table of ?asaṃvara

Deva

NeuterSingularDualPlural
Nominativeasaṃvaram asaṃvare asaṃvarāṇi
Vocativeasaṃvara asaṃvare asaṃvarāṇi
Accusativeasaṃvaram asaṃvare asaṃvarāṇi
Instrumentalasaṃvareṇa asaṃvarābhyām asaṃvaraiḥ
Dativeasaṃvarāya asaṃvarābhyām asaṃvarebhyaḥ
Ablativeasaṃvarāt asaṃvarābhyām asaṃvarebhyaḥ
Genitiveasaṃvarasya asaṃvarayoḥ asaṃvarāṇām
Locativeasaṃvare asaṃvarayoḥ asaṃvareṣu

Compound asaṃvara -

Adverb -asaṃvaram -asaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria