Declension table of ?asaṃvara

Deva

MasculineSingularDualPlural
Nominativeasaṃvaraḥ asaṃvarau asaṃvarāḥ
Vocativeasaṃvara asaṃvarau asaṃvarāḥ
Accusativeasaṃvaram asaṃvarau asaṃvarān
Instrumentalasaṃvareṇa asaṃvarābhyām asaṃvaraiḥ asaṃvarebhiḥ
Dativeasaṃvarāya asaṃvarābhyām asaṃvarebhyaḥ
Ablativeasaṃvarāt asaṃvarābhyām asaṃvarebhyaḥ
Genitiveasaṃvarasya asaṃvarayoḥ asaṃvarāṇām
Locativeasaṃvare asaṃvarayoḥ asaṃvareṣu

Compound asaṃvara -

Adverb -asaṃvaram -asaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria