Declension table of ?asaṃvṛtti

Deva

FeminineSingularDualPlural
Nominativeasaṃvṛttiḥ asaṃvṛttī asaṃvṛttayaḥ
Vocativeasaṃvṛtte asaṃvṛttī asaṃvṛttayaḥ
Accusativeasaṃvṛttim asaṃvṛttī asaṃvṛttīḥ
Instrumentalasaṃvṛttyā asaṃvṛttibhyām asaṃvṛttibhiḥ
Dativeasaṃvṛttyai asaṃvṛttaye asaṃvṛttibhyām asaṃvṛttibhyaḥ
Ablativeasaṃvṛttyāḥ asaṃvṛtteḥ asaṃvṛttibhyām asaṃvṛttibhyaḥ
Genitiveasaṃvṛttyāḥ asaṃvṛtteḥ asaṃvṛttyoḥ asaṃvṛttīnām
Locativeasaṃvṛttyām asaṃvṛttau asaṃvṛttyoḥ asaṃvṛttiṣu

Compound asaṃvṛtti -

Adverb -asaṃvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria