Declension table of ?asaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativeasaṃvṛtā asaṃvṛte asaṃvṛtāḥ
Vocativeasaṃvṛte asaṃvṛte asaṃvṛtāḥ
Accusativeasaṃvṛtām asaṃvṛte asaṃvṛtāḥ
Instrumentalasaṃvṛtayā asaṃvṛtābhyām asaṃvṛtābhiḥ
Dativeasaṃvṛtāyai asaṃvṛtābhyām asaṃvṛtābhyaḥ
Ablativeasaṃvṛtāyāḥ asaṃvṛtābhyām asaṃvṛtābhyaḥ
Genitiveasaṃvṛtāyāḥ asaṃvṛtayoḥ asaṃvṛtānām
Locativeasaṃvṛtāyām asaṃvṛtayoḥ asaṃvṛtāsu

Adverb -asaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria