Declension table of ?asaṃvṛta

Deva

MasculineSingularDualPlural
Nominativeasaṃvṛtaḥ asaṃvṛtau asaṃvṛtāḥ
Vocativeasaṃvṛta asaṃvṛtau asaṃvṛtāḥ
Accusativeasaṃvṛtam asaṃvṛtau asaṃvṛtān
Instrumentalasaṃvṛtena asaṃvṛtābhyām asaṃvṛtaiḥ asaṃvṛtebhiḥ
Dativeasaṃvṛtāya asaṃvṛtābhyām asaṃvṛtebhyaḥ
Ablativeasaṃvṛtāt asaṃvṛtābhyām asaṃvṛtebhyaḥ
Genitiveasaṃvṛtasya asaṃvṛtayoḥ asaṃvṛtānām
Locativeasaṃvṛte asaṃvṛtayoḥ asaṃvṛteṣu

Compound asaṃvṛta -

Adverb -asaṃvṛtam -asaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria