Declension table of ?asantyājya

Deva

MasculineSingularDualPlural
Nominativeasantyājyaḥ asantyājyau asantyājyāḥ
Vocativeasantyājya asantyājyau asantyājyāḥ
Accusativeasantyājyam asantyājyau asantyājyān
Instrumentalasantyājyena asantyājyābhyām asantyājyaiḥ asantyājyebhiḥ
Dativeasantyājyāya asantyājyābhyām asantyājyebhyaḥ
Ablativeasantyājyāt asantyājyābhyām asantyājyebhyaḥ
Genitiveasantyājyasya asantyājyayoḥ asantyājyānām
Locativeasantyājye asantyājyayoḥ asantyājyeṣu

Compound asantyājya -

Adverb -asantyājyam -asantyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria