Declension table of ?asantyāginī

Deva

FeminineSingularDualPlural
Nominativeasantyāginī asantyāginyau asantyāginyaḥ
Vocativeasantyāgini asantyāginyau asantyāginyaḥ
Accusativeasantyāginīm asantyāginyau asantyāginīḥ
Instrumentalasantyāginyā asantyāginībhyām asantyāginībhiḥ
Dativeasantyāginyai asantyāginībhyām asantyāginībhyaḥ
Ablativeasantyāginyāḥ asantyāginībhyām asantyāginībhyaḥ
Genitiveasantyāginyāḥ asantyāginyoḥ asantyāginīnām
Locativeasantyāginyām asantyāginyoḥ asantyāginīṣu

Compound asantyāgini - asantyāginī -

Adverb -asantyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria