Declension table of ?asantoṣavatā

Deva

FeminineSingularDualPlural
Nominativeasantoṣavatā asantoṣavate asantoṣavatāḥ
Vocativeasantoṣavate asantoṣavate asantoṣavatāḥ
Accusativeasantoṣavatām asantoṣavate asantoṣavatāḥ
Instrumentalasantoṣavatayā asantoṣavatābhyām asantoṣavatābhiḥ
Dativeasantoṣavatāyai asantoṣavatābhyām asantoṣavatābhyaḥ
Ablativeasantoṣavatāyāḥ asantoṣavatābhyām asantoṣavatābhyaḥ
Genitiveasantoṣavatāyāḥ asantoṣavatayoḥ asantoṣavatānām
Locativeasantoṣavatāyām asantoṣavatayoḥ asantoṣavatāsu

Adverb -asantoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria