Declension table of asantoṣavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asantoṣavat | asantoṣavantī asantoṣavatī | asantoṣavanti |
Vocative | asantoṣavat | asantoṣavantī asantoṣavatī | asantoṣavanti |
Accusative | asantoṣavat | asantoṣavantī asantoṣavatī | asantoṣavanti |
Instrumental | asantoṣavatā | asantoṣavadbhyām | asantoṣavadbhiḥ |
Dative | asantoṣavate | asantoṣavadbhyām | asantoṣavadbhyaḥ |
Ablative | asantoṣavataḥ | asantoṣavadbhyām | asantoṣavadbhyaḥ |
Genitive | asantoṣavataḥ | asantoṣavatoḥ | asantoṣavatām |
Locative | asantoṣavati | asantoṣavatoḥ | asantoṣavatsu |