Declension table of ?asantatā

Deva

FeminineSingularDualPlural
Nominativeasantatā asantate asantatāḥ
Vocativeasantate asantate asantatāḥ
Accusativeasantatām asantate asantatāḥ
Instrumentalasantatayā asantatābhyām asantatābhiḥ
Dativeasantatāyai asantatābhyām asantatābhyaḥ
Ablativeasantatāyāḥ asantatābhyām asantatābhyaḥ
Genitiveasantatāyāḥ asantatayoḥ asantatānām
Locativeasantatāyām asantatayoḥ asantatāsu

Adverb -asantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria