Declension table of ?asantata

Deva

NeuterSingularDualPlural
Nominativeasantatam asantate asantatāni
Vocativeasantata asantate asantatāni
Accusativeasantatam asantate asantatāni
Instrumentalasantatena asantatābhyām asantataiḥ
Dativeasantatāya asantatābhyām asantatebhyaḥ
Ablativeasantatāt asantatābhyām asantatebhyaḥ
Genitiveasantatasya asantatayoḥ asantatānām
Locativeasantate asantatayoḥ asantateṣu

Compound asantata -

Adverb -asantatam -asantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria