Declension table of asantata

Deva

MasculineSingularDualPlural
Nominativeasantataḥ asantatau asantatāḥ
Vocativeasantata asantatau asantatāḥ
Accusativeasantatam asantatau asantatān
Instrumentalasantatena asantatābhyām asantataiḥ
Dativeasantatāya asantatābhyām asantatebhyaḥ
Ablativeasantatāt asantatābhyām asantatebhyaḥ
Genitiveasantatasya asantatayoḥ asantatānām
Locativeasantate asantatayoḥ asantateṣu

Compound asantata -

Adverb -asantatam -asantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria