Declension table of ?asaṃsūktagilā

Deva

FeminineSingularDualPlural
Nominativeasaṃsūktagilā asaṃsūktagile asaṃsūktagilāḥ
Vocativeasaṃsūktagile asaṃsūktagile asaṃsūktagilāḥ
Accusativeasaṃsūktagilām asaṃsūktagile asaṃsūktagilāḥ
Instrumentalasaṃsūktagilayā asaṃsūktagilābhyām asaṃsūktagilābhiḥ
Dativeasaṃsūktagilāyai asaṃsūktagilābhyām asaṃsūktagilābhyaḥ
Ablativeasaṃsūktagilāyāḥ asaṃsūktagilābhyām asaṃsūktagilābhyaḥ
Genitiveasaṃsūktagilāyāḥ asaṃsūktagilayoḥ asaṃsūktagilānām
Locativeasaṃsūktagilāyām asaṃsūktagilayoḥ asaṃsūktagilāsu

Adverb -asaṃsūktagilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria