Declension table of ?asaṃstuta

Deva

NeuterSingularDualPlural
Nominativeasaṃstutam asaṃstute asaṃstutāni
Vocativeasaṃstuta asaṃstute asaṃstutāni
Accusativeasaṃstutam asaṃstute asaṃstutāni
Instrumentalasaṃstutena asaṃstutābhyām asaṃstutaiḥ
Dativeasaṃstutāya asaṃstutābhyām asaṃstutebhyaḥ
Ablativeasaṃstutāt asaṃstutābhyām asaṃstutebhyaḥ
Genitiveasaṃstutasya asaṃstutayoḥ asaṃstutānām
Locativeasaṃstute asaṃstutayoḥ asaṃstuteṣu

Compound asaṃstuta -

Adverb -asaṃstutam -asaṃstutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria