Declension table of ?asaṃstuta

Deva

MasculineSingularDualPlural
Nominativeasaṃstutaḥ asaṃstutau asaṃstutāḥ
Vocativeasaṃstuta asaṃstutau asaṃstutāḥ
Accusativeasaṃstutam asaṃstutau asaṃstutān
Instrumentalasaṃstutena asaṃstutābhyām asaṃstutaiḥ asaṃstutebhiḥ
Dativeasaṃstutāya asaṃstutābhyām asaṃstutebhyaḥ
Ablativeasaṃstutāt asaṃstutābhyām asaṃstutebhyaḥ
Genitiveasaṃstutasya asaṃstutayoḥ asaṃstutānām
Locativeasaṃstute asaṃstutayoḥ asaṃstuteṣu

Compound asaṃstuta -

Adverb -asaṃstutam -asaṃstutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria